B 193-1 Bālāprātaḥkṛtyabhasmasañjñāvidhi
Manuscript culture infobox
Filmed in: B 193/1
Title: Bālāprātaḥkṛtyabhasmasañjñāvidhi
Dimensions: 20 x 7 cm x 46 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/108
Remarks:
Reel No. B 0193/01
Inventory No. 6121
Title Bālāprātaḥkṛtyabhasmasañjñāvidhi
Remarks
Author
Subject Tantrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State incomplete
Size 20.0 x 7.0 cm
Binding Hole(s)
Folios 46
Lines per Page 7
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/108
Manuscript Features
Excerpts
Beginning
❖ || śrī || svasti śrīgaṇeśāya namaḥ || śrī ||
śrīnṛsiṃhaṃ guruṃ vande sākṣānnārāyaṇātmakaṃ
cidānandaghanaṃ pūrṇaṃ kāruṇyāmṛtasāgaram |
tad anugrahasaṃbhūtaṃ mādhaveṃdrasarasvatiṃ ||
prakāśānandasanmātraṃ gurūttama(m a)haṃ bhaje || 2 ||
yad aṃghrisparśanād eva bhāladuṣṭākṣarāvalī ||
śubhāyate bhaje tvaṃ śrīmādhaveṃdrasarasvatīṃ || 3 ||
ātmārāmāya namaḥ ||
praśāsmahe namo vākaṃ vimalānandamūrttaye ||
śivāya karuṇārdrāya gururūpam upeyuṣe || 4 || (exp. 2b1–5)
End
oṁ mahādhanusumukhībhyāṃ 2 || ṭaṁ bhramikaminibhyaṃ 2 || ṭhaṃ bhramamāṇajatinībhyāṃ 2 || ḍaṁ bhramaṇakapāliniībhyāṃ 2 ||
ḍhaṁ bhramaśivābhyāṃ 2 || ṇaṁ bhrāṃtamūrcchābhyāṃ 2 || taṁ bhramavad bhramābhyāṃ 2 || thaṁ bhṛṅgaramābhyāṃ 2 ||
daṁ bhrāntakamūlābhyāṃ 2 || dhaṁ bhramāvahacañcalābhyāṃ 2 || naṁ mohanadīrghajihvābhyāṃ 2 ||
paṁ mocakaratiriyābhyāṃ 2 || phaṃ mugdhalolābhyāṃ 2 || vaṁ mohavarddhaśṛṅgiṇībhyāṃ 2 || bhaṁ madanakapaṭibhyāṃ 2 ||
maṃ manmatharūpiṇībhyāṃ 2 || yaṁ mātaṃgamālābhyāṃ 2 || raṁ bhṛganāyakahaṃsinībhyāṃ 2 || laṁ gāyakaviśvatomukhībhyāṃ
2 || vaṃ gītajñanādinībhyāṃ 2 || (exp. 22t1–23t1) …
«Colophon(s)»
i(ti)ṣoḍaśamātṛkā || (exp. 23t1)
Microfilm Details
Reel No. B 0193/01
Date of Filming not indicated
Exposures 24
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 08-06-2012
Bibliography